Declension table of ?caraṇagranthi

Deva

MasculineSingularDualPlural
Nominativecaraṇagranthiḥ caraṇagranthī caraṇagranthayaḥ
Vocativecaraṇagranthe caraṇagranthī caraṇagranthayaḥ
Accusativecaraṇagranthim caraṇagranthī caraṇagranthīn
Instrumentalcaraṇagranthinā caraṇagranthibhyām caraṇagranthibhiḥ
Dativecaraṇagranthaye caraṇagranthibhyām caraṇagranthibhyaḥ
Ablativecaraṇagrantheḥ caraṇagranthibhyām caraṇagranthibhyaḥ
Genitivecaraṇagrantheḥ caraṇagranthyoḥ caraṇagranthīnām
Locativecaraṇagranthau caraṇagranthyoḥ caraṇagranthiṣu

Compound caraṇagranthi -

Adverb -caraṇagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria