Declension table of ?caraṇagata

Deva

NeuterSingularDualPlural
Nominativecaraṇagatam caraṇagate caraṇagatāni
Vocativecaraṇagata caraṇagate caraṇagatāni
Accusativecaraṇagatam caraṇagate caraṇagatāni
Instrumentalcaraṇagatena caraṇagatābhyām caraṇagataiḥ
Dativecaraṇagatāya caraṇagatābhyām caraṇagatebhyaḥ
Ablativecaraṇagatāt caraṇagatābhyām caraṇagatebhyaḥ
Genitivecaraṇagatasya caraṇagatayoḥ caraṇagatānām
Locativecaraṇagate caraṇagatayoḥ caraṇagateṣu

Compound caraṇagata -

Adverb -caraṇagatam -caraṇagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria