Declension table of caraṇadāsa

Deva

MasculineSingularDualPlural
Nominativecaraṇadāsaḥ caraṇadāsau caraṇadāsāḥ
Vocativecaraṇadāsa caraṇadāsau caraṇadāsāḥ
Accusativecaraṇadāsam caraṇadāsau caraṇadāsān
Instrumentalcaraṇadāsena caraṇadāsābhyām caraṇadāsaiḥ caraṇadāsebhiḥ
Dativecaraṇadāsāya caraṇadāsābhyām caraṇadāsebhyaḥ
Ablativecaraṇadāsāt caraṇadāsābhyām caraṇadāsebhyaḥ
Genitivecaraṇadāsasya caraṇadāsayoḥ caraṇadāsānām
Locativecaraṇadāse caraṇadāsayoḥ caraṇadāseṣu

Compound caraṇadāsa -

Adverb -caraṇadāsam -caraṇadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria