Declension table of ?caraṇabhaṅga

Deva

MasculineSingularDualPlural
Nominativecaraṇabhaṅgaḥ caraṇabhaṅgau caraṇabhaṅgāḥ
Vocativecaraṇabhaṅga caraṇabhaṅgau caraṇabhaṅgāḥ
Accusativecaraṇabhaṅgam caraṇabhaṅgau caraṇabhaṅgān
Instrumentalcaraṇabhaṅgena caraṇabhaṅgābhyām caraṇabhaṅgaiḥ caraṇabhaṅgebhiḥ
Dativecaraṇabhaṅgāya caraṇabhaṅgābhyām caraṇabhaṅgebhyaḥ
Ablativecaraṇabhaṅgāt caraṇabhaṅgābhyām caraṇabhaṅgebhyaḥ
Genitivecaraṇabhaṅgasya caraṇabhaṅgayoḥ caraṇabhaṅgānām
Locativecaraṇabhaṅge caraṇabhaṅgayoḥ caraṇabhaṅgeṣu

Compound caraṇabhaṅga -

Adverb -caraṇabhaṅgam -caraṇabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria