Declension table of ?caraṇāyudha

Deva

NeuterSingularDualPlural
Nominativecaraṇāyudham caraṇāyudhe caraṇāyudhāni
Vocativecaraṇāyudha caraṇāyudhe caraṇāyudhāni
Accusativecaraṇāyudham caraṇāyudhe caraṇāyudhāni
Instrumentalcaraṇāyudhena caraṇāyudhābhyām caraṇāyudhaiḥ
Dativecaraṇāyudhāya caraṇāyudhābhyām caraṇāyudhebhyaḥ
Ablativecaraṇāyudhāt caraṇāyudhābhyām caraṇāyudhebhyaḥ
Genitivecaraṇāyudhasya caraṇāyudhayoḥ caraṇāyudhānām
Locativecaraṇāyudhe caraṇāyudhayoḥ caraṇāyudheṣu

Compound caraṇāyudha -

Adverb -caraṇāyudham -caraṇāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria