Declension table of ?caraṇāyudha

Deva

MasculineSingularDualPlural
Nominativecaraṇāyudhaḥ caraṇāyudhau caraṇāyudhāḥ
Vocativecaraṇāyudha caraṇāyudhau caraṇāyudhāḥ
Accusativecaraṇāyudham caraṇāyudhau caraṇāyudhān
Instrumentalcaraṇāyudhena caraṇāyudhābhyām caraṇāyudhaiḥ caraṇāyudhebhiḥ
Dativecaraṇāyudhāya caraṇāyudhābhyām caraṇāyudhebhyaḥ
Ablativecaraṇāyudhāt caraṇāyudhābhyām caraṇāyudhebhyaḥ
Genitivecaraṇāyudhasya caraṇāyudhayoḥ caraṇāyudhānām
Locativecaraṇāyudhe caraṇāyudhayoḥ caraṇāyudheṣu

Compound caraṇāyudha -

Adverb -caraṇāyudham -caraṇāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria