Declension table of ?caraṇāravinda

Deva

NeuterSingularDualPlural
Nominativecaraṇāravindam caraṇāravinde caraṇāravindāni
Vocativecaraṇāravinda caraṇāravinde caraṇāravindāni
Accusativecaraṇāravindam caraṇāravinde caraṇāravindāni
Instrumentalcaraṇāravindena caraṇāravindābhyām caraṇāravindaiḥ
Dativecaraṇāravindāya caraṇāravindābhyām caraṇāravindebhyaḥ
Ablativecaraṇāravindāt caraṇāravindābhyām caraṇāravindebhyaḥ
Genitivecaraṇāravindasya caraṇāravindayoḥ caraṇāravindānām
Locativecaraṇāravinde caraṇāravindayoḥ caraṇāravindeṣu

Compound caraṇāravinda -

Adverb -caraṇāravindam -caraṇāravindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria