Declension table of ?caraṇānati

Deva

FeminineSingularDualPlural
Nominativecaraṇānatiḥ caraṇānatī caraṇānatayaḥ
Vocativecaraṇānate caraṇānatī caraṇānatayaḥ
Accusativecaraṇānatim caraṇānatī caraṇānatīḥ
Instrumentalcaraṇānatyā caraṇānatibhyām caraṇānatibhiḥ
Dativecaraṇānatyai caraṇānataye caraṇānatibhyām caraṇānatibhyaḥ
Ablativecaraṇānatyāḥ caraṇānateḥ caraṇānatibhyām caraṇānatibhyaḥ
Genitivecaraṇānatyāḥ caraṇānateḥ caraṇānatyoḥ caraṇānatīnām
Locativecaraṇānatyām caraṇānatau caraṇānatyoḥ caraṇānatiṣu

Compound caraṇānati -

Adverb -caraṇānati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria