Declension table of ?caraṇānamita

Deva

NeuterSingularDualPlural
Nominativecaraṇānamitam caraṇānamite caraṇānamitāni
Vocativecaraṇānamita caraṇānamite caraṇānamitāni
Accusativecaraṇānamitam caraṇānamite caraṇānamitāni
Instrumentalcaraṇānamitena caraṇānamitābhyām caraṇānamitaiḥ
Dativecaraṇānamitāya caraṇānamitābhyām caraṇānamitebhyaḥ
Ablativecaraṇānamitāt caraṇānamitābhyām caraṇānamitebhyaḥ
Genitivecaraṇānamitasya caraṇānamitayoḥ caraṇānamitānām
Locativecaraṇānamite caraṇānamitayoḥ caraṇānamiteṣu

Compound caraṇānamita -

Adverb -caraṇānamitam -caraṇānamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria