Declension table of ?caraṇāmṛta

Deva

NeuterSingularDualPlural
Nominativecaraṇāmṛtam caraṇāmṛte caraṇāmṛtāni
Vocativecaraṇāmṛta caraṇāmṛte caraṇāmṛtāni
Accusativecaraṇāmṛtam caraṇāmṛte caraṇāmṛtāni
Instrumentalcaraṇāmṛtena caraṇāmṛtābhyām caraṇāmṛtaiḥ
Dativecaraṇāmṛtāya caraṇāmṛtābhyām caraṇāmṛtebhyaḥ
Ablativecaraṇāmṛtāt caraṇāmṛtābhyām caraṇāmṛtebhyaḥ
Genitivecaraṇāmṛtasya caraṇāmṛtayoḥ caraṇāmṛtānām
Locativecaraṇāmṛte caraṇāmṛtayoḥ caraṇāmṛteṣu

Compound caraṇāmṛta -

Adverb -caraṇāmṛtam -caraṇāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria