Declension table of ?caraṇābharaṇa

Deva

NeuterSingularDualPlural
Nominativecaraṇābharaṇam caraṇābharaṇe caraṇābharaṇāni
Vocativecaraṇābharaṇa caraṇābharaṇe caraṇābharaṇāni
Accusativecaraṇābharaṇam caraṇābharaṇe caraṇābharaṇāni
Instrumentalcaraṇābharaṇena caraṇābharaṇābhyām caraṇābharaṇaiḥ
Dativecaraṇābharaṇāya caraṇābharaṇābhyām caraṇābharaṇebhyaḥ
Ablativecaraṇābharaṇāt caraṇābharaṇābhyām caraṇābharaṇebhyaḥ
Genitivecaraṇābharaṇasya caraṇābharaṇayoḥ caraṇābharaṇānām
Locativecaraṇābharaṇe caraṇābharaṇayoḥ caraṇābharaṇeṣu

Compound caraṇābharaṇa -

Adverb -caraṇābharaṇam -caraṇābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria