Declension table of ?caraṇṭī

Deva

FeminineSingularDualPlural
Nominativecaraṇṭī caraṇṭyau caraṇṭyaḥ
Vocativecaraṇṭi caraṇṭyau caraṇṭyaḥ
Accusativecaraṇṭīm caraṇṭyau caraṇṭīḥ
Instrumentalcaraṇṭyā caraṇṭībhyām caraṇṭībhiḥ
Dativecaraṇṭyai caraṇṭībhyām caraṇṭībhyaḥ
Ablativecaraṇṭyāḥ caraṇṭībhyām caraṇṭībhyaḥ
Genitivecaraṇṭyāḥ caraṇṭyoḥ caraṇṭīnām
Locativecaraṇṭyām caraṇṭyoḥ caraṇṭīṣu

Compound caraṇṭi - caraṇṭī -

Adverb -caraṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria