Declension table of ?carṣaṇiprā

Deva

MasculineSingularDualPlural
Nominativecarṣaṇiprāḥ carṣaṇiprau carṣaṇiprāḥ
Vocativecarṣaṇiprāḥ carṣaṇiprau carṣaṇiprāḥ
Accusativecarṣaṇiprām carṣaṇiprau carṣaṇiprāḥ carṣaṇipraḥ
Instrumentalcarṣaṇiprā carṣaṇiprābhyām carṣaṇiprābhiḥ
Dativecarṣaṇipre carṣaṇiprābhyām carṣaṇiprābhyaḥ
Ablativecarṣaṇipraḥ carṣaṇiprābhyām carṣaṇiprābhyaḥ
Genitivecarṣaṇipraḥ carṣaṇiproḥ carṣaṇiprām carṣaṇipraṇām
Locativecarṣaṇipri carṣaṇiproḥ carṣaṇiprāsu

Compound carṣaṇiprā -

Adverb -carṣaṇipram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria