Declension table of ?carṣaṇīsah

Deva

NeuterSingularDualPlural
Nominativecarṣaṇīsaṭ carṣaṇīsahī carṣaṇīsaṃhi
Vocativecarṣaṇīsaṭ carṣaṇīsahī carṣaṇīsaṃhi
Accusativecarṣaṇīsaṭ carṣaṇīsahī carṣaṇīsaṃhi
Instrumentalcarṣaṇīsahā carṣaṇīsaḍbhyām carṣaṇīsaḍbhiḥ
Dativecarṣaṇīsahe carṣaṇīsaḍbhyām carṣaṇīsaḍbhyaḥ
Ablativecarṣaṇīsahaḥ carṣaṇīsaḍbhyām carṣaṇīsaḍbhyaḥ
Genitivecarṣaṇīsahaḥ carṣaṇīsahoḥ carṣaṇīsahām
Locativecarṣaṇīsahi carṣaṇīsahoḥ carṣaṇīsaṭsu

Compound carṣaṇīsaṭ -

Adverb -carṣaṇīsaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria