Declension table of carṣaṇi

Deva

FeminineSingularDualPlural
Nominativecarṣaṇiḥ carṣaṇī carṣaṇayaḥ
Vocativecarṣaṇe carṣaṇī carṣaṇayaḥ
Accusativecarṣaṇim carṣaṇī carṣaṇīḥ
Instrumentalcarṣaṇyā carṣaṇibhyām carṣaṇibhiḥ
Dativecarṣaṇyai carṣaṇaye carṣaṇibhyām carṣaṇibhyaḥ
Ablativecarṣaṇyāḥ carṣaṇeḥ carṣaṇibhyām carṣaṇibhyaḥ
Genitivecarṣaṇyāḥ carṣaṇeḥ carṣaṇyoḥ carṣaṇīnām
Locativecarṣaṇyām carṣaṇau carṣaṇyoḥ carṣaṇiṣu

Compound carṣaṇi -

Adverb -carṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria