Declension table of ?caphaṭṭaka

Deva

MasculineSingularDualPlural
Nominativecaphaṭṭakaḥ caphaṭṭakau caphaṭṭakāḥ
Vocativecaphaṭṭaka caphaṭṭakau caphaṭṭakāḥ
Accusativecaphaṭṭakam caphaṭṭakau caphaṭṭakān
Instrumentalcaphaṭṭakena caphaṭṭakābhyām caphaṭṭakaiḥ caphaṭṭakebhiḥ
Dativecaphaṭṭakāya caphaṭṭakābhyām caphaṭṭakebhyaḥ
Ablativecaphaṭṭakāt caphaṭṭakābhyām caphaṭṭakebhyaḥ
Genitivecaphaṭṭakasya caphaṭṭakayoḥ caphaṭṭakānām
Locativecaphaṭṭake caphaṭṭakayoḥ caphaṭṭakeṣu

Compound caphaṭṭaka -

Adverb -caphaṭṭakam -caphaṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria