Declension table of ?capeṭāpātana

Deva

NeuterSingularDualPlural
Nominativecapeṭāpātanam capeṭāpātane capeṭāpātanāni
Vocativecapeṭāpātana capeṭāpātane capeṭāpātanāni
Accusativecapeṭāpātanam capeṭāpātane capeṭāpātanāni
Instrumentalcapeṭāpātanena capeṭāpātanābhyām capeṭāpātanaiḥ
Dativecapeṭāpātanāya capeṭāpātanābhyām capeṭāpātanebhyaḥ
Ablativecapeṭāpātanāt capeṭāpātanābhyām capeṭāpātanebhyaḥ
Genitivecapeṭāpātanasya capeṭāpātanayoḥ capeṭāpātanānām
Locativecapeṭāpātane capeṭāpātanayoḥ capeṭāpātaneṣu

Compound capeṭāpātana -

Adverb -capeṭāpātanam -capeṭāpātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria