Declension table of ?capeṭāghāta

Deva

MasculineSingularDualPlural
Nominativecapeṭāghātaḥ capeṭāghātau capeṭāghātāḥ
Vocativecapeṭāghāta capeṭāghātau capeṭāghātāḥ
Accusativecapeṭāghātam capeṭāghātau capeṭāghātān
Instrumentalcapeṭāghātena capeṭāghātābhyām capeṭāghātaiḥ capeṭāghātebhiḥ
Dativecapeṭāghātāya capeṭāghātābhyām capeṭāghātebhyaḥ
Ablativecapeṭāghātāt capeṭāghātābhyām capeṭāghātebhyaḥ
Genitivecapeṭāghātasya capeṭāghātayoḥ capeṭāghātānām
Locativecapeṭāghāte capeṭāghātayoḥ capeṭāghāteṣu

Compound capeṭāghāta -

Adverb -capeṭāghātam -capeṭāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria