Declension table of capeṭā

Deva

FeminineSingularDualPlural
Nominativecapeṭā capeṭe capeṭāḥ
Vocativecapeṭe capeṭe capeṭāḥ
Accusativecapeṭām capeṭe capeṭāḥ
Instrumentalcapeṭayā capeṭābhyām capeṭābhiḥ
Dativecapeṭāyai capeṭābhyām capeṭābhyaḥ
Ablativecapeṭāyāḥ capeṭābhyām capeṭābhyaḥ
Genitivecapeṭāyāḥ capeṭayoḥ capeṭānām
Locativecapeṭāyām capeṭayoḥ capeṭāsu

Adverb -capeṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria