Declension table of ?capalatāśaya

Deva

MasculineSingularDualPlural
Nominativecapalatāśayaḥ capalatāśayau capalatāśayāḥ
Vocativecapalatāśaya capalatāśayau capalatāśayāḥ
Accusativecapalatāśayam capalatāśayau capalatāśayān
Instrumentalcapalatāśayena capalatāśayābhyām capalatāśayaiḥ capalatāśayebhiḥ
Dativecapalatāśayāya capalatāśayābhyām capalatāśayebhyaḥ
Ablativecapalatāśayāt capalatāśayābhyām capalatāśayebhyaḥ
Genitivecapalatāśayasya capalatāśayayoḥ capalatāśayānām
Locativecapalatāśaye capalatāśayayoḥ capalatāśayeṣu

Compound capalatāśaya -

Adverb -capalatāśayam -capalatāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria