Declension table of capalatā

Deva

FeminineSingularDualPlural
Nominativecapalatā capalate capalatāḥ
Vocativecapalate capalate capalatāḥ
Accusativecapalatām capalate capalatāḥ
Instrumentalcapalatayā capalatābhyām capalatābhiḥ
Dativecapalatāyai capalatābhyām capalatābhyaḥ
Ablativecapalatāyāḥ capalatābhyām capalatābhyaḥ
Genitivecapalatāyāḥ capalatayoḥ capalatānām
Locativecapalatāyām capalatayoḥ capalatāsu

Adverb -capalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria