Declension table of ?capalaka

Deva

MasculineSingularDualPlural
Nominativecapalakaḥ capalakau capalakāḥ
Vocativecapalaka capalakau capalakāḥ
Accusativecapalakam capalakau capalakān
Instrumentalcapalakena capalakābhyām capalakaiḥ capalakebhiḥ
Dativecapalakāya capalakābhyām capalakebhyaḥ
Ablativecapalakāt capalakābhyām capalakebhyaḥ
Genitivecapalakasya capalakayoḥ capalakānām
Locativecapalake capalakayoḥ capalakeṣu

Compound capalaka -

Adverb -capalakam -capalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria