Declension table of ?capalātmaka

Deva

NeuterSingularDualPlural
Nominativecapalātmakam capalātmake capalātmakāni
Vocativecapalātmaka capalātmake capalātmakāni
Accusativecapalātmakam capalātmake capalātmakāni
Instrumentalcapalātmakena capalātmakābhyām capalātmakaiḥ
Dativecapalātmakāya capalātmakābhyām capalātmakebhyaḥ
Ablativecapalātmakāt capalātmakābhyām capalātmakebhyaḥ
Genitivecapalātmakasya capalātmakayoḥ capalātmakānām
Locativecapalātmake capalātmakayoḥ capalātmakeṣu

Compound capalātmaka -

Adverb -capalātmakam -capalātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria