Declension table of ?capalātmaka

Deva

MasculineSingularDualPlural
Nominativecapalātmakaḥ capalātmakau capalātmakāḥ
Vocativecapalātmaka capalātmakau capalātmakāḥ
Accusativecapalātmakam capalātmakau capalātmakān
Instrumentalcapalātmakena capalātmakābhyām capalātmakaiḥ capalātmakebhiḥ
Dativecapalātmakāya capalātmakābhyām capalātmakebhyaḥ
Ablativecapalātmakāt capalātmakābhyām capalātmakebhyaḥ
Genitivecapalātmakasya capalātmakayoḥ capalātmakānām
Locativecapalātmake capalātmakayoḥ capalātmakeṣu

Compound capalātmaka -

Adverb -capalātmakam -capalātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria