Declension table of ?capalākṣī

Deva

FeminineSingularDualPlural
Nominativecapalākṣī capalākṣyau capalākṣyaḥ
Vocativecapalākṣi capalākṣyau capalākṣyaḥ
Accusativecapalākṣīm capalākṣyau capalākṣīḥ
Instrumentalcapalākṣyā capalākṣībhyām capalākṣībhiḥ
Dativecapalākṣyai capalākṣībhyām capalākṣībhyaḥ
Ablativecapalākṣyāḥ capalākṣībhyām capalākṣībhyaḥ
Genitivecapalākṣyāḥ capalākṣyoḥ capalākṣīṇām
Locativecapalākṣyām capalākṣyoḥ capalākṣīṣu

Compound capalākṣi - capalākṣī -

Adverb -capalākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria