Declension table of ?capalākṣa

Deva

NeuterSingularDualPlural
Nominativecapalākṣam capalākṣe capalākṣāṇi
Vocativecapalākṣa capalākṣe capalākṣāṇi
Accusativecapalākṣam capalākṣe capalākṣāṇi
Instrumentalcapalākṣeṇa capalākṣābhyām capalākṣaiḥ
Dativecapalākṣāya capalākṣābhyām capalākṣebhyaḥ
Ablativecapalākṣāt capalākṣābhyām capalākṣebhyaḥ
Genitivecapalākṣasya capalākṣayoḥ capalākṣāṇām
Locativecapalākṣe capalākṣayoḥ capalākṣeṣu

Compound capalākṣa -

Adverb -capalākṣam -capalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria