Declension table of ?capalākṣa

Deva

MasculineSingularDualPlural
Nominativecapalākṣaḥ capalākṣau capalākṣāḥ
Vocativecapalākṣa capalākṣau capalākṣāḥ
Accusativecapalākṣam capalākṣau capalākṣān
Instrumentalcapalākṣeṇa capalākṣābhyām capalākṣaiḥ capalākṣebhiḥ
Dativecapalākṣāya capalākṣābhyām capalākṣebhyaḥ
Ablativecapalākṣāt capalākṣābhyām capalākṣebhyaḥ
Genitivecapalākṣasya capalākṣayoḥ capalākṣāṇām
Locativecapalākṣe capalākṣayoḥ capalākṣeṣu

Compound capalākṣa -

Adverb -capalākṣam -capalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria