Declension table of ?capalāṅga

Deva

MasculineSingularDualPlural
Nominativecapalāṅgaḥ capalāṅgau capalāṅgāḥ
Vocativecapalāṅga capalāṅgau capalāṅgāḥ
Accusativecapalāṅgam capalāṅgau capalāṅgān
Instrumentalcapalāṅgena capalāṅgābhyām capalāṅgaiḥ capalāṅgebhiḥ
Dativecapalāṅgāya capalāṅgābhyām capalāṅgebhyaḥ
Ablativecapalāṅgāt capalāṅgābhyām capalāṅgebhyaḥ
Genitivecapalāṅgasya capalāṅgayoḥ capalāṅgānām
Locativecapalāṅge capalāṅgayoḥ capalāṅgeṣu

Compound capalāṅga -

Adverb -capalāṅgam -capalāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria