Declension table of capala

Deva

NeuterSingularDualPlural
Nominativecapalam capale capalāni
Vocativecapala capale capalāni
Accusativecapalam capale capalāni
Instrumentalcapalena capalābhyām capalaiḥ
Dativecapalāya capalābhyām capalebhyaḥ
Ablativecapalāt capalābhyām capalebhyaḥ
Genitivecapalasya capalayoḥ capalānām
Locativecapale capalayoḥ capaleṣu

Compound capala -

Adverb -capalam -capalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria