Declension table of ?caniṣṭha

Deva

MasculineSingularDualPlural
Nominativecaniṣṭhaḥ caniṣṭhau caniṣṭhāḥ
Vocativecaniṣṭha caniṣṭhau caniṣṭhāḥ
Accusativecaniṣṭham caniṣṭhau caniṣṭhān
Instrumentalcaniṣṭhena caniṣṭhābhyām caniṣṭhaiḥ caniṣṭhebhiḥ
Dativecaniṣṭhāya caniṣṭhābhyām caniṣṭhebhyaḥ
Ablativecaniṣṭhāt caniṣṭhābhyām caniṣṭhebhyaḥ
Genitivecaniṣṭhasya caniṣṭhayoḥ caniṣṭhānām
Locativecaniṣṭhe caniṣṭhayoḥ caniṣṭheṣu

Compound caniṣṭha -

Adverb -caniṣṭham -caniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria