Declension table of ?candrodayavarṇana

Deva

NeuterSingularDualPlural
Nominativecandrodayavarṇanam candrodayavarṇane candrodayavarṇanāni
Vocativecandrodayavarṇana candrodayavarṇane candrodayavarṇanāni
Accusativecandrodayavarṇanam candrodayavarṇane candrodayavarṇanāni
Instrumentalcandrodayavarṇanena candrodayavarṇanābhyām candrodayavarṇanaiḥ
Dativecandrodayavarṇanāya candrodayavarṇanābhyām candrodayavarṇanebhyaḥ
Ablativecandrodayavarṇanāt candrodayavarṇanābhyām candrodayavarṇanebhyaḥ
Genitivecandrodayavarṇanasya candrodayavarṇanayoḥ candrodayavarṇanānām
Locativecandrodayavarṇane candrodayavarṇanayoḥ candrodayavarṇaneṣu

Compound candrodayavarṇana -

Adverb -candrodayavarṇanam -candrodayavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria