Declension table of ?candrin

Deva

MasculineSingularDualPlural
Nominativecandrī candriṇau candriṇaḥ
Vocativecandrin candriṇau candriṇaḥ
Accusativecandriṇam candriṇau candriṇaḥ
Instrumentalcandriṇā candribhyām candribhiḥ
Dativecandriṇe candribhyām candribhyaḥ
Ablativecandriṇaḥ candribhyām candribhyaḥ
Genitivecandriṇaḥ candriṇoḥ candriṇām
Locativecandriṇi candriṇoḥ candriṣu

Compound candri -

Adverb -candri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria