Declension table of ?candrikādrāva

Deva

MasculineSingularDualPlural
Nominativecandrikādrāvaḥ candrikādrāvau candrikādrāvāḥ
Vocativecandrikādrāva candrikādrāvau candrikādrāvāḥ
Accusativecandrikādrāvam candrikādrāvau candrikādrāvān
Instrumentalcandrikādrāveṇa candrikādrāvābhyām candrikādrāvaiḥ candrikādrāvebhiḥ
Dativecandrikādrāvāya candrikādrāvābhyām candrikādrāvebhyaḥ
Ablativecandrikādrāvāt candrikādrāvābhyām candrikādrāvebhyaḥ
Genitivecandrikādrāvasya candrikādrāvayoḥ candrikādrāvāṇām
Locativecandrikādrāve candrikādrāvayoḥ candrikādrāveṣu

Compound candrikādrāva -

Adverb -candrikādrāvam -candrikādrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria