Declension table of ?candraśūra

Deva

NeuterSingularDualPlural
Nominativecandraśūram candraśūre candraśūrāṇi
Vocativecandraśūra candraśūre candraśūrāṇi
Accusativecandraśūram candraśūre candraśūrāṇi
Instrumentalcandraśūreṇa candraśūrābhyām candraśūraiḥ
Dativecandraśūrāya candraśūrābhyām candraśūrebhyaḥ
Ablativecandraśūrāt candraśūrābhyām candraśūrebhyaḥ
Genitivecandraśūrasya candraśūrayoḥ candraśūrāṇām
Locativecandraśūre candraśūrayoḥ candraśūreṣu

Compound candraśūra -

Adverb -candraśūram -candraśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria