Declension table of ?candraśūra

Deva

MasculineSingularDualPlural
Nominativecandraśūraḥ candraśūrau candraśūrāḥ
Vocativecandraśūra candraśūrau candraśūrāḥ
Accusativecandraśūram candraśūrau candraśūrān
Instrumentalcandraśūreṇa candraśūrābhyām candraśūraiḥ candraśūrebhiḥ
Dativecandraśūrāya candraśūrābhyām candraśūrebhyaḥ
Ablativecandraśūrāt candraśūrābhyām candraśūrebhyaḥ
Genitivecandraśūrasya candraśūrayoḥ candraśūrāṇām
Locativecandraśūre candraśūrayoḥ candraśūreṣu

Compound candraśūra -

Adverb -candraśūram -candraśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria