Declension table of ?candraśukla

Deva

MasculineSingularDualPlural
Nominativecandraśuklaḥ candraśuklau candraśuklāḥ
Vocativecandraśukla candraśuklau candraśuklāḥ
Accusativecandraśuklam candraśuklau candraśuklān
Instrumentalcandraśuklena candraśuklābhyām candraśuklaiḥ candraśuklebhiḥ
Dativecandraśuklāya candraśuklābhyām candraśuklebhyaḥ
Ablativecandraśuklāt candraśuklābhyām candraśuklebhyaḥ
Genitivecandraśuklasya candraśuklayoḥ candraśuklānām
Locativecandraśukle candraśuklayoḥ candraśukleṣu

Compound candraśukla -

Adverb -candraśuklam -candraśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria