Declension table of ?candraśubhrā

Deva

FeminineSingularDualPlural
Nominativecandraśubhrā candraśubhre candraśubhrāḥ
Vocativecandraśubhre candraśubhre candraśubhrāḥ
Accusativecandraśubhrām candraśubhre candraśubhrāḥ
Instrumentalcandraśubhrayā candraśubhrābhyām candraśubhrābhiḥ
Dativecandraśubhrāyai candraśubhrābhyām candraśubhrābhyaḥ
Ablativecandraśubhrāyāḥ candraśubhrābhyām candraśubhrābhyaḥ
Genitivecandraśubhrāyāḥ candraśubhrayoḥ candraśubhrāṇām
Locativecandraśubhrāyām candraśubhrayoḥ candraśubhrāsu

Adverb -candraśubhram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria