Declension table of ?candraśubhra

Deva

NeuterSingularDualPlural
Nominativecandraśubhram candraśubhre candraśubhrāṇi
Vocativecandraśubhra candraśubhre candraśubhrāṇi
Accusativecandraśubhram candraśubhre candraśubhrāṇi
Instrumentalcandraśubhreṇa candraśubhrābhyām candraśubhraiḥ
Dativecandraśubhrāya candraśubhrābhyām candraśubhrebhyaḥ
Ablativecandraśubhrāt candraśubhrābhyām candraśubhrebhyaḥ
Genitivecandraśubhrasya candraśubhrayoḥ candraśubhrāṇām
Locativecandraśubhre candraśubhrayoḥ candraśubhreṣu

Compound candraśubhra -

Adverb -candraśubhram -candraśubhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria