Declension table of ?candraśubhra

Deva

MasculineSingularDualPlural
Nominativecandraśubhraḥ candraśubhrau candraśubhrāḥ
Vocativecandraśubhra candraśubhrau candraśubhrāḥ
Accusativecandraśubhram candraśubhrau candraśubhrān
Instrumentalcandraśubhreṇa candraśubhrābhyām candraśubhraiḥ candraśubhrebhiḥ
Dativecandraśubhrāya candraśubhrābhyām candraśubhrebhyaḥ
Ablativecandraśubhrāt candraśubhrābhyām candraśubhrebhyaḥ
Genitivecandraśubhrasya candraśubhrayoḥ candraśubhrāṇām
Locativecandraśubhre candraśubhrayoḥ candraśubhreṣu

Compound candraśubhra -

Adverb -candraśubhram -candraśubhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria