Declension table of ?candraśrī

Deva

FeminineSingularDualPlural
Nominativecandraśrīḥ candraśriyau candraśriyaḥ
Vocativecandraśrīḥ candraśriyau candraśriyaḥ
Accusativecandraśriyam candraśriyau candraśriyaḥ
Instrumentalcandraśriyā candraśrībhyām candraśrībhiḥ
Dativecandraśriyai candraśriye candraśrībhyām candraśrībhyaḥ
Ablativecandraśriyāḥ candraśriyaḥ candraśrībhyām candraśrībhyaḥ
Genitivecandraśriyāḥ candraśriyaḥ candraśriyoḥ candraśrīṇām candraśriyām
Locativecandraśriyi candraśriyām candraśriyoḥ candraśrīṣu

Compound candraśrī -

Adverb -candraśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria