Declension table of ?candraśālā

Deva

FeminineSingularDualPlural
Nominativecandraśālā candraśāle candraśālāḥ
Vocativecandraśāle candraśāle candraśālāḥ
Accusativecandraśālām candraśāle candraśālāḥ
Instrumentalcandraśālayā candraśālābhyām candraśālābhiḥ
Dativecandraśālāyai candraśālābhyām candraśālābhyaḥ
Ablativecandraśālāyāḥ candraśālābhyām candraśālābhyaḥ
Genitivecandraśālāyāḥ candraśālayoḥ candraśālānām
Locativecandraśālāyām candraśālayoḥ candraśālāsu

Adverb -candraśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria