Declension table of ?candravyākaraṇa

Deva

NeuterSingularDualPlural
Nominativecandravyākaraṇam candravyākaraṇe candravyākaraṇāni
Vocativecandravyākaraṇa candravyākaraṇe candravyākaraṇāni
Accusativecandravyākaraṇam candravyākaraṇe candravyākaraṇāni
Instrumentalcandravyākaraṇena candravyākaraṇābhyām candravyākaraṇaiḥ
Dativecandravyākaraṇāya candravyākaraṇābhyām candravyākaraṇebhyaḥ
Ablativecandravyākaraṇāt candravyākaraṇābhyām candravyākaraṇebhyaḥ
Genitivecandravyākaraṇasya candravyākaraṇayoḥ candravyākaraṇānām
Locativecandravyākaraṇe candravyākaraṇayoḥ candravyākaraṇeṣu

Compound candravyākaraṇa -

Adverb -candravyākaraṇam -candravyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria