Declension table of ?candravatsa

Deva

MasculineSingularDualPlural
Nominativecandravatsaḥ candravatsau candravatsāḥ
Vocativecandravatsa candravatsau candravatsāḥ
Accusativecandravatsam candravatsau candravatsān
Instrumentalcandravatsena candravatsābhyām candravatsaiḥ candravatsebhiḥ
Dativecandravatsāya candravatsābhyām candravatsebhyaḥ
Ablativecandravatsāt candravatsābhyām candravatsebhyaḥ
Genitivecandravatsasya candravatsayoḥ candravatsānām
Locativecandravatse candravatsayoḥ candravatseṣu

Compound candravatsa -

Adverb -candravatsam -candravatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria