Declension table of ?candravatā

Deva

FeminineSingularDualPlural
Nominativecandravatā candravate candravatāḥ
Vocativecandravate candravate candravatāḥ
Accusativecandravatām candravate candravatāḥ
Instrumentalcandravatayā candravatābhyām candravatābhiḥ
Dativecandravatāyai candravatābhyām candravatābhyaḥ
Ablativecandravatāyāḥ candravatābhyām candravatābhyaḥ
Genitivecandravatāyāḥ candravatayoḥ candravatānām
Locativecandravatāyām candravatayoḥ candravatāsu

Adverb -candravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria