Declension table of candravat

Deva

NeuterSingularDualPlural
Nominativecandravat candravantī candravatī candravanti
Vocativecandravat candravantī candravatī candravanti
Accusativecandravat candravantī candravatī candravanti
Instrumentalcandravatā candravadbhyām candravadbhiḥ
Dativecandravate candravadbhyām candravadbhyaḥ
Ablativecandravataḥ candravadbhyām candravadbhyaḥ
Genitivecandravataḥ candravatoḥ candravatām
Locativecandravati candravatoḥ candravatsu

Adverb -candravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria