Declension table of ?candravartman

Deva

NeuterSingularDualPlural
Nominativecandravartma candravartmanī candravartmāni
Vocativecandravartman candravartma candravartmanī candravartmāni
Accusativecandravartma candravartmanī candravartmāni
Instrumentalcandravartmanā candravartmabhyām candravartmabhiḥ
Dativecandravartmane candravartmabhyām candravartmabhyaḥ
Ablativecandravartmanaḥ candravartmabhyām candravartmabhyaḥ
Genitivecandravartmanaḥ candravartmanoḥ candravartmanām
Locativecandravartmani candravartmanoḥ candravartmasu

Compound candravartma -

Adverb -candravartma -candravartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria