Declension table of candravarṇa

Deva

MasculineSingularDualPlural
Nominativecandravarṇaḥ candravarṇau candravarṇāḥ
Vocativecandravarṇa candravarṇau candravarṇāḥ
Accusativecandravarṇam candravarṇau candravarṇān
Instrumentalcandravarṇena candravarṇābhyām candravarṇaiḥ candravarṇebhiḥ
Dativecandravarṇāya candravarṇābhyām candravarṇebhyaḥ
Ablativecandravarṇāt candravarṇābhyām candravarṇebhyaḥ
Genitivecandravarṇasya candravarṇayoḥ candravarṇānām
Locativecandravarṇe candravarṇayoḥ candravarṇeṣu

Compound candravarṇa -

Adverb -candravarṇam -candravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria