Declension table of ?candravapus

Deva

MasculineSingularDualPlural
Nominativecandravapuḥ candravapuṣau candravapuṣaḥ
Vocativecandravapuḥ candravapuṣau candravapuṣaḥ
Accusativecandravapuṣam candravapuṣau candravapuṣaḥ
Instrumentalcandravapuṣā candravapurbhyām candravapurbhiḥ
Dativecandravapuṣe candravapurbhyām candravapurbhyaḥ
Ablativecandravapuṣaḥ candravapurbhyām candravapurbhyaḥ
Genitivecandravapuṣaḥ candravapuṣoḥ candravapuṣām
Locativecandravapuṣi candravapuṣoḥ candravapuḥṣu

Compound candravapus -

Adverb -candravapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria