Declension table of ?candravapuṣā

Deva

FeminineSingularDualPlural
Nominativecandravapuṣā candravapuṣe candravapuṣāḥ
Vocativecandravapuṣe candravapuṣe candravapuṣāḥ
Accusativecandravapuṣām candravapuṣe candravapuṣāḥ
Instrumentalcandravapuṣayā candravapuṣābhyām candravapuṣābhiḥ
Dativecandravapuṣāyai candravapuṣābhyām candravapuṣābhyaḥ
Ablativecandravapuṣāyāḥ candravapuṣābhyām candravapuṣābhyaḥ
Genitivecandravapuṣāyāḥ candravapuṣayoḥ candravapuṣāṇām
Locativecandravapuṣāyām candravapuṣayoḥ candravapuṣāsu

Adverb -candravapuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria