Declension table of ?candravandya

Deva

MasculineSingularDualPlural
Nominativecandravandyaḥ candravandyau candravandyāḥ
Vocativecandravandya candravandyau candravandyāḥ
Accusativecandravandyam candravandyau candravandyān
Instrumentalcandravandyena candravandyābhyām candravandyaiḥ candravandyebhiḥ
Dativecandravandyāya candravandyābhyām candravandyebhyaḥ
Ablativecandravandyāt candravandyābhyām candravandyebhyaḥ
Genitivecandravandyasya candravandyayoḥ candravandyānām
Locativecandravandye candravandyayoḥ candravandyeṣu

Compound candravandya -

Adverb -candravandyam -candravandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria